ログインしてさらにmixiを楽しもう

コメントを投稿して情報交換!
更新通知を受け取って、最新情報をゲット!

サンスクリット語コミュのプラーナの一節(??)

  • mixiチェック
  • このエントリーをはてなブックマークに追加
お教えください。

称名に際して十の違反事項というサイト
http://mahamandala.com/en/audios/195
に引かれている文です。

satāṁ nindā nāmnaḥ paramam aparādhaṁ vitanute
yataḥ khyātiṁ yātaṁ katham u sahate tad-vigarhām
śivasya śrī-viṣṇor ya iha guṇa-nāmādi-sakalaṁ
dhiyā bhinnaṁ paśyet sa khalu hari-nāmāhita-karaḥ
guroravajña śruti-śāstra-nindanaṁ tathārthavādo hari nāmni kalpanam
nāmno balād yasya hi pāpa-buddhir na vidyate tasya yamair hi śuddhiḥ
dharma-vrata-tyāgahutādi-sarva-śubha-kriyā-sāmyamapi pramādaḥ
aśraddha-dhāno vimukho ’py-śṛṇvati yaś chopadeśaḥ śivanāmāparādhaḥ
śrutvāpi nāma-mahātmyaṁ yaḥ prītirahito ’dhamaḥ
ahaṁ mamādiparamo nāmni so ’py aparādha-kṛt
(Padma Purāṇa, Brahma-Khaṇḍa, 25.15-18)

出典は正しいのでしょうか? そもそもパドマ・プラーナにはブラフマ章というのがありますか? プラーニック・エンサイクロペディアをお持ちの方などお教え下さいませんか。

コメント(0)

mixiユーザー
ログインしてコメントしよう!

サンスクリット語 更新情報

サンスクリット語のメンバーはこんなコミュニティにも参加しています

星印の数は、共通して参加しているメンバーが多いほど増えます。