ログインしてさらにmixiを楽しもう

コメントを投稿して情報交換!
更新通知を受け取って、最新情報をゲット!

原始仏典コミュの七科3 「四神足2 広説」 (南伝16下)

  • mixiチェック
  • このエントリーをはてなブックマークに追加
パーリ語原文とともに紹介します。これも僕が個人的にまとめたものです。参考にしてください。僕は四神足の修行を紹介するまでは、決してコミュニティへの書き込みを止めないと考えていたので、未整理ですがとりあえず、書き込めてホッとしています。


[四神足]

 ここに比丘あり。 Idha, bhikkhave, bhikkhu
 意欲三摩地勤行成就の神足を修習し、 chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
 精進三摩地勤行成就の神足を修習し、 vīriyasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
 心三摩地勤行成就の神足を修習し、 cittasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
 考察三摩地勤行成就の神足を修習す。 vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.

1 四神足を修習し多修せば此岸より彼岸に到るに資す。
 813. ‘‘Cattārome bhikkhave, iddhipādā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti.
2 もし四神足を失することある者は正しく苦尽に順ずる聖道を失す。もし四神足を得ることある者は正しく苦尽に順ずる聖道を得る。
 814. ‘‘Yesaṃ kesañci, bhikkhave, cattāro iddhipādā viraddhā, viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī.Yesaṃ kesañci, bhikkhave, cattāro iddhipādā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī.
3 四神足を修習し多修せば聖なる出離にして出離を作る者をして正しく苦を滅尽せしむるに到る。
 815. ‘‘Cattārome , bhikkhave, iddhipādā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammā dukkhakkhayāya.
4 四神足を修習し多修せば一向厭患・離貪・滅尽・寂静・通智・等覚・涅槃に資す。
 816. ‘‘Cattārome, bhikkhave, iddhipādā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
5 三世の沙門婆羅門にして神足の一分を成就せる者はすべてこの四神足を修習し多修せるなり。
 817. ‘‘Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādesuṃ sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
 Ye hi keci , bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādessanti sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
 Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhipadesaṃ abhinipphādenti sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
6 三世の沙門婆羅門にして神足の一分を成就せる者はすべてこの四神足を修習し多修せるなり。
 818. ‘‘Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādesuṃ, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
 Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādessanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
 Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādenti , sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
7 三世の比丘にして諸漏尽くるによりて無漏の心解脱・慧解脱を現法において自ら通智し現証し具足して住せし者はすべてこの四神足を修習し多修せるなり。 
 819. ‘‘Ye hi keci, bhikkhave, atītamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
 Ye hi keci, bhikkhave, anāgatamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
 Ye hi keci, bhikkhave, etarahi bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
8 四神足を修習し多修せるがゆえに如来・応供・正等覚者と名付く。
 820. Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato ‘arahaṃ sammāsambuddho’ti vuccatī’’ti. Aṭṭhamaṃ.
9 こは欲三摩地勤行成就の神足である、修習すべし、修習せりと、未だ曾て聞かざりし法において我に眼生じ、智生じ、慧生じ、明生じ、光明生じたり。
 821. ‘‘‘Ayaṃ chandasamādhippadhānasaṅkhārasamannāgato iddhipādo’
 ‘So kho panāyaṃ chandasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’
 ‘So kho panāyaṃ chandasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvito’
 ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
10 如来は四神足を修習し多修し乗作し地作し随成し積集し善く造作せり。もし欲せば如来は一劫もしくは一劫有余住せん。
 Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā.
11 何の因、何の縁ありて神足修習するや。何の道、何の道迹ありて神足修習するや。ここに欲三摩地勤行成就の神足を修習する。是の如く我が意欲は退縮に過ぎじ精勤に過ぎじ、内に収まらじ外に散ぜじと為す。前後想ありて住す。後ろは前の如く前は後ろの如く、下は上の如く上は下の如く、夜は昼の如く昼は夜の如し。是の如く不纏・無制限の心をもって光輝ある心を修習す。六通。
 ‘ko nu kho hetu, ko paccayo iddhipādabhāvanāyā’ti?
 ‘ko nu kho maggo, kā paṭipadā iddhipādabhāvanāyā’ti ?
 Tassa mayhaṃ, bhikkhave, etadahosi – ‘idha bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti –
 iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṃ saṃkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati.
 Pacchāpuresaññī ca viharati – yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ, yathā rattiṃ tathā divā.
 Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti’.
12 光輝心を修習し多修せば大果大功徳あり。いかにせばあるや。光輝心修習。
 824. ‘‘Cattārome , bhikkhave, iddhipādā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā.
13 比丘もし意欲に依止して三摩地を得、心の一境性を得、これを名付けて欲三摩地。四正勤。これを名付けて勤行。かくこの意欲、この欲三摩地、そして勤行。これを名付けて欲三摩地勤行具足の神足。
 825. ‘‘Chandaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ – ayaṃ vuccati chandasamādhi.
 So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti ‘padhānasaṅkhārā’ti.
 Iti ayañca chando, ayañca chandasamādhi, ime ca padhānasaṅkhārā – ayaṃ vuccati, bhikkhave, ‘chandasamādhippadhānasaṅkhārasamannāgato iddhipādo’’’.
14 光輝心を修習し多修せるがゆえに如来は是の如き大神通、是の如き大威徳あり。(光輝心修習)
 ‘‘Catunnaṃ kho, bhikkhave, iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvo.
15 意欲を断ぜんがために世尊のみもとにて梵行を修す。四神足が意欲を断ずる道なり道迹なり。
 ‘‘Chandappahānatthaṃ kho, brāhmaṇa, bhagavati brahmacariyaṃ vussatī’’ti.
 ayaṃ kho, brāhmaṇa, maggo ayaṃ paṭipadā etassa chandassa pahānāyā’’ti.
16 三世の沙門婆羅門にして大神通・大威徳ありし者はすべて四神足を修習し多修せるによる。
 28. ‘‘Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṃ mahānubhāvā, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
 Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā bhavissanti mahānubhāvā, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
 Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā mahiddhikā mahānubhāvā, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
17 三世の沙門婆羅門にして多端神変(種々整備の神通種類)を経験する者はすべて四神足を修習し多修せるによる。
 829. ‘‘Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ –, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
 ‘‘Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti – , sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
 ‘‘Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti – , sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.
 ekopi hutvā bahudhā honti, bahudhāpi hutvā eko honti; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchanti, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karonti, seyyathāpi udake; udakepi abhijjamāne gacchanti, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamanti, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasanti [parāmasanti (syā. kaṃ.)] parimajjanti; yāva brahmalokāpi kāyena vasaṃ vattenti
18 比丘四神足を修習し多修せば諸漏尽くるによりて無漏の心解脱・慧解脱を現法において自ら通智し現証して具足して住す。
 830. ‘‘Catunnaṃ, bhikkhave, iddhipādānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
19 神通  :ここに比丘あり、種々整備の神通類を経験する。 Idha, bhikkhave, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti – – ayaṃ vuccati, bhikkhave, iddhi.
  神足  :神通獲得、神通獲得資に転じる道迹なり。 Yo so, bhikkhave, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati – ayaṃ vuccati, bhikkhave, iddhipādo.
  神足修習:ここに比丘あり、欲三摩地勤行具足の神足を修習し・・・。 Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – ayaṃ vuccati, bhikkhave, iddhipādabhāvanā.
  神足修習に行く道迹:聖八支道なり。 Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi – ayaṃ vuccati, bhikkhave, iddhipādabhāvanāgāminī paṭipadā’’ti. Navamaṃ.
20 分別
 意欲、過度愛着す。意欲、懈怠倶行し、懈怠相応す。 Yo, bhikkhave, chando kosajjasahagato kosajjasampayutto – ayaṃ vuccati, bhikkhave, atilīno chando.
 意欲、過度策励す。意欲、掉挙倶行し、掉挙相応す。 Yo, bhikkhave, chando uddhaccasahagato uddhaccasampayutto – ayaṃ vuccati, bhikkhave, atippaggahito chando.
 意欲、内に収まる。意欲、惛眠倶行し、惛眠相応す。 Yo, bhikkhave, chando thinamiddhasahagato thinamiddhasampayutto – ayaṃ vuccati, bhikkhave, ajjhattaṃ saṃkhitto chando.
 意欲、外に散乱す。意欲、外の五妙欲に関して散じ広がるなり。 Yo, bhikkhave, chando bahiddhā pañca kāmaguṇe ārabbha anuvikkhitto anuvisaṭo – ayaṃ vuccati, bhikkhave, bahiddhā vikkhitto chando.
 ここに比丘あり。後前想ありて善持し、善作意し、善観し、慧にて善通達す。 Idha , bhikkhave, bhikkhuno pacchāpuresaññā suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya.
 ここに比丘あり。足より上・・・(解剖の記述)Idha, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta’nti.
 ここに比丘あり。昼に意欲三摩地勤行成就の神足を修習する行相をもって、特相をもって、因相をもって、夜にその行相によって、その特相によって、その因相によって意欲三摩地勤行成就の神足を修習する。夜に意欲三摩地勤行成就の神足を修習する行相をもって、特相をもって、因相をもって、昼にその行相によって、その特相によって、その因相によって意欲三摩地勤行成就の神足を修習する。
 Idha, bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, so tehi ākārehi tehi liṅgehi tehi nimittehi rattiṃ chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti;
 yehi vā pana ākārehi yehi liṅgehi yehi nimittehi rattiṃ chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, so tehi ākārehi tehi liṅgehi tehi nimittehi divā chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Evaṃ kho, bhikkhave, bhikkhu yathā divā tathā rattiṃ, yathā rattiṃ tathā divā viharati.
 ここに比丘あり。光明想を善持し、昼想を善摂持す。 Idha, bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā.
21 鉄丸と空中浮遊
22 この四神足を修習し多修せば二果の随一ありと期すべし。現法において開悟あるか、もし余依あらば不還位を得。
 Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā bhikkhunā dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā’’ti. Pañcamaṃ.
23 この四神足を修習し多修せば七果七功徳ありと期すべし。現法において開悟を得。もし現法において開悟を得ずば命終時に開悟を得。もし命終時に開悟を得ずば、五下分結尽くるによりて中般涅槃を得。損害涅槃。無行般涅槃。有行般涅槃。上流となり色究竟に至る。
 ime kho, bhikkhave, cattāro iddhipādā. Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā satta phalā sattānisaṃsā pāṭikaṅkhā.
 Diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti; atha maraṇakāle aññaṃ ārādheti, no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti; atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṃsoto hoti akaniṭṭhagāmī.

コメント(0)

mixiユーザー
ログインしてコメントしよう!

原始仏典 更新情報

原始仏典のメンバーはこんなコミュニティにも参加しています

星印の数は、共通して参加しているメンバーが多いほど増えます。